| Singular | Dual | Plural |
Nominative |
चक्रसक्थः
cakrasakthaḥ
|
चक्रसक्थौ
cakrasakthau
|
चक्रसक्थाः
cakrasakthāḥ
|
Vocative |
चक्रसक्थ
cakrasaktha
|
चक्रसक्थौ
cakrasakthau
|
चक्रसक्थाः
cakrasakthāḥ
|
Accusative |
चक्रसक्थम्
cakrasaktham
|
चक्रसक्थौ
cakrasakthau
|
चक्रसक्थान्
cakrasakthān
|
Instrumental |
चक्रसक्थेन
cakrasakthena
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थैः
cakrasakthaiḥ
|
Dative |
चक्रसक्थाय
cakrasakthāya
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थेभ्यः
cakrasakthebhyaḥ
|
Ablative |
चक्रसक्थात्
cakrasakthāt
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थेभ्यः
cakrasakthebhyaḥ
|
Genitive |
चक्रसक्थस्य
cakrasakthasya
|
चक्रसक्थयोः
cakrasakthayoḥ
|
चक्रसक्थानाम्
cakrasakthānām
|
Locative |
चक्रसक्थे
cakrasakthe
|
चक्रसक्थयोः
cakrasakthayoḥ
|
चक्रसक्थेषु
cakrasaktheṣu
|