| Singular | Dual | Plural |
Nominativo |
चक्रसक्थः
cakrasakthaḥ
|
चक्रसक्थौ
cakrasakthau
|
चक्रसक्थाः
cakrasakthāḥ
|
Vocativo |
चक्रसक्थ
cakrasaktha
|
चक्रसक्थौ
cakrasakthau
|
चक्रसक्थाः
cakrasakthāḥ
|
Acusativo |
चक्रसक्थम्
cakrasaktham
|
चक्रसक्थौ
cakrasakthau
|
चक्रसक्थान्
cakrasakthān
|
Instrumental |
चक्रसक्थेन
cakrasakthena
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थैः
cakrasakthaiḥ
|
Dativo |
चक्रसक्थाय
cakrasakthāya
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थेभ्यः
cakrasakthebhyaḥ
|
Ablativo |
चक्रसक्थात्
cakrasakthāt
|
चक्रसक्थाभ्याम्
cakrasakthābhyām
|
चक्रसक्थेभ्यः
cakrasakthebhyaḥ
|
Genitivo |
चक्रसक्थस्य
cakrasakthasya
|
चक्रसक्थयोः
cakrasakthayoḥ
|
चक्रसक्थानाम्
cakrasakthānām
|
Locativo |
चक्रसक्थे
cakrasakthe
|
चक्रसक्थयोः
cakrasakthayoḥ
|
चक्रसक्थेषु
cakrasaktheṣu
|