Singular | Dual | Plural | |
Nominative |
चक्राकृति
cakrākṛti |
चक्राकृतिनी
cakrākṛtinī |
चक्राकृतीनि
cakrākṛtīni |
Vocative |
चक्राकृते
cakrākṛte चक्राकृति cakrākṛti |
चक्राकृतिनी
cakrākṛtinī |
चक्राकृतीनि
cakrākṛtīni |
Accusative |
चक्राकृति
cakrākṛti |
चक्राकृतिनी
cakrākṛtinī |
चक्राकृतीनि
cakrākṛtīni |
Instrumental |
चक्राकृतिना
cakrākṛtinā |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभिः
cakrākṛtibhiḥ |
Dative |
चक्राकृतिने
cakrākṛtine |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभ्यः
cakrākṛtibhyaḥ |
Ablative |
चक्राकृतिनः
cakrākṛtinaḥ |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभ्यः
cakrākṛtibhyaḥ |
Genitive |
चक्राकृतिनः
cakrākṛtinaḥ |
चक्राकृतिनोः
cakrākṛtinoḥ |
चक्राकृतीनाम्
cakrākṛtīnām |
Locative |
चक्राकृतिनि
cakrākṛtini |
चक्राकृतिनोः
cakrākṛtinoḥ |
चक्राकृतिषु
cakrākṛtiṣu |