Singular | Dual | Plural | |
Nominativo |
चक्राकृति
cakrākṛti |
चक्राकृतिनी
cakrākṛtinī |
चक्राकृतीनि
cakrākṛtīni |
Vocativo |
चक्राकृते
cakrākṛte चक्राकृति cakrākṛti |
चक्राकृतिनी
cakrākṛtinī |
चक्राकृतीनि
cakrākṛtīni |
Acusativo |
चक्राकृति
cakrākṛti |
चक्राकृतिनी
cakrākṛtinī |
चक्राकृतीनि
cakrākṛtīni |
Instrumental |
चक्राकृतिना
cakrākṛtinā |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभिः
cakrākṛtibhiḥ |
Dativo |
चक्राकृतिने
cakrākṛtine |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभ्यः
cakrākṛtibhyaḥ |
Ablativo |
चक्राकृतिनः
cakrākṛtinaḥ |
चक्राकृतिभ्याम्
cakrākṛtibhyām |
चक्राकृतिभ्यः
cakrākṛtibhyaḥ |
Genitivo |
चक्राकृतिनः
cakrākṛtinaḥ |
चक्राकृतिनोः
cakrākṛtinoḥ |
चक्राकृतीनाम्
cakrākṛtīnām |
Locativo |
चक्राकृतिनि
cakrākṛtini |
चक्राकृतिनोः
cakrākṛtinoḥ |
चक्राकृतिषु
cakrākṛtiṣu |