| Singular | Dual | Plural |
Nominative |
चक्राङ्किता
cakrāṅkitā
|
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किताः
cakrāṅkitāḥ
|
Vocative |
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किताः
cakrāṅkitāḥ
|
Accusative |
चक्राङ्किताम्
cakrāṅkitām
|
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किताः
cakrāṅkitāḥ
|
Instrumental |
चक्राङ्कितया
cakrāṅkitayā
|
चक्राङ्किताभ्याम्
cakrāṅkitābhyām
|
चक्राङ्किताभिः
cakrāṅkitābhiḥ
|
Dative |
चक्राङ्कितायै
cakrāṅkitāyai
|
चक्राङ्किताभ्याम्
cakrāṅkitābhyām
|
चक्राङ्किताभ्यः
cakrāṅkitābhyaḥ
|
Ablative |
चक्राङ्कितायाः
cakrāṅkitāyāḥ
|
चक्राङ्किताभ्याम्
cakrāṅkitābhyām
|
चक्राङ्किताभ्यः
cakrāṅkitābhyaḥ
|
Genitive |
चक्राङ्कितायाः
cakrāṅkitāyāḥ
|
चक्राङ्कितयोः
cakrāṅkitayoḥ
|
चक्राङ्कितानाम्
cakrāṅkitānām
|
Locative |
चक्राङ्कितायाम्
cakrāṅkitāyām
|
चक्राङ्कितयोः
cakrāṅkitayoḥ
|
चक्राङ्कितासु
cakrāṅkitāsu
|