| Singular | Dual | Plural |
Nominativo |
चक्राङ्किता
cakrāṅkitā
|
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किताः
cakrāṅkitāḥ
|
Vocativo |
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किताः
cakrāṅkitāḥ
|
Acusativo |
चक्राङ्किताम्
cakrāṅkitām
|
चक्राङ्किते
cakrāṅkite
|
चक्राङ्किताः
cakrāṅkitāḥ
|
Instrumental |
चक्राङ्कितया
cakrāṅkitayā
|
चक्राङ्किताभ्याम्
cakrāṅkitābhyām
|
चक्राङ्किताभिः
cakrāṅkitābhiḥ
|
Dativo |
चक्राङ्कितायै
cakrāṅkitāyai
|
चक्राङ्किताभ्याम्
cakrāṅkitābhyām
|
चक्राङ्किताभ्यः
cakrāṅkitābhyaḥ
|
Ablativo |
चक्राङ्कितायाः
cakrāṅkitāyāḥ
|
चक्राङ्किताभ्याम्
cakrāṅkitābhyām
|
चक्राङ्किताभ्यः
cakrāṅkitābhyaḥ
|
Genitivo |
चक्राङ्कितायाः
cakrāṅkitāyāḥ
|
चक्राङ्कितयोः
cakrāṅkitayoḥ
|
चक्राङ्कितानाम्
cakrāṅkitānām
|
Locativo |
चक्राङ्कितायाम्
cakrāṅkitāyām
|
चक्राङ्कितयोः
cakrāṅkitayoḥ
|
चक्राङ्कितासु
cakrāṅkitāsu
|