Sanskrit tools

Sanskrit declension


Declension of चक्राङ्गा cakrāṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्राङ्गा cakrāṅgā
चक्राङ्गे cakrāṅge
चक्राङ्गाः cakrāṅgāḥ
Vocative चक्राङ्गे cakrāṅge
चक्राङ्गे cakrāṅge
चक्राङ्गाः cakrāṅgāḥ
Accusative चक्राङ्गाम् cakrāṅgām
चक्राङ्गे cakrāṅge
चक्राङ्गाः cakrāṅgāḥ
Instrumental चक्राङ्गया cakrāṅgayā
चक्राङ्गाभ्याम् cakrāṅgābhyām
चक्राङ्गाभिः cakrāṅgābhiḥ
Dative चक्राङ्गायै cakrāṅgāyai
चक्राङ्गाभ्याम् cakrāṅgābhyām
चक्राङ्गाभ्यः cakrāṅgābhyaḥ
Ablative चक्राङ्गायाः cakrāṅgāyāḥ
चक्राङ्गाभ्याम् cakrāṅgābhyām
चक्राङ्गाभ्यः cakrāṅgābhyaḥ
Genitive चक्राङ्गायाः cakrāṅgāyāḥ
चक्राङ्गयोः cakrāṅgayoḥ
चक्राङ्गाणाम् cakrāṅgāṇām
Locative चक्राङ्गायाम् cakrāṅgāyām
चक्राङ्गयोः cakrāṅgayoḥ
चक्राङ्गासु cakrāṅgāsu