| Singular | Dual | Plural |
Nominativo |
चक्राङ्गा
cakrāṅgā
|
चक्राङ्गे
cakrāṅge
|
चक्राङ्गाः
cakrāṅgāḥ
|
Vocativo |
चक्राङ्गे
cakrāṅge
|
चक्राङ्गे
cakrāṅge
|
चक्राङ्गाः
cakrāṅgāḥ
|
Acusativo |
चक्राङ्गाम्
cakrāṅgām
|
चक्राङ्गे
cakrāṅge
|
चक्राङ्गाः
cakrāṅgāḥ
|
Instrumental |
चक्राङ्गया
cakrāṅgayā
|
चक्राङ्गाभ्याम्
cakrāṅgābhyām
|
चक्राङ्गाभिः
cakrāṅgābhiḥ
|
Dativo |
चक्राङ्गायै
cakrāṅgāyai
|
चक्राङ्गाभ्याम्
cakrāṅgābhyām
|
चक्राङ्गाभ्यः
cakrāṅgābhyaḥ
|
Ablativo |
चक्राङ्गायाः
cakrāṅgāyāḥ
|
चक्राङ्गाभ्याम्
cakrāṅgābhyām
|
चक्राङ्गाभ्यः
cakrāṅgābhyaḥ
|
Genitivo |
चक्राङ्गायाः
cakrāṅgāyāḥ
|
चक्राङ्गयोः
cakrāṅgayoḥ
|
चक्राङ्गाणाम्
cakrāṅgāṇām
|
Locativo |
चक्राङ्गायाम्
cakrāṅgāyām
|
चक्राङ्गयोः
cakrāṅgayoḥ
|
चक्राङ्गासु
cakrāṅgāsu
|