Sanskrit tools

Sanskrit declension


Declension of चक्राङ्गना cakrāṅganā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चक्राङ्गना cakrāṅganā
चक्राङ्गने cakrāṅgane
चक्राङ्गनाः cakrāṅganāḥ
Vocative चक्राङ्गने cakrāṅgane
चक्राङ्गने cakrāṅgane
चक्राङ्गनाः cakrāṅganāḥ
Accusative चक्राङ्गनाम् cakrāṅganām
चक्राङ्गने cakrāṅgane
चक्राङ्गनाः cakrāṅganāḥ
Instrumental चक्राङ्गनया cakrāṅganayā
चक्राङ्गनाभ्याम् cakrāṅganābhyām
चक्राङ्गनाभिः cakrāṅganābhiḥ
Dative चक्राङ्गनायै cakrāṅganāyai
चक्राङ्गनाभ्याम् cakrāṅganābhyām
चक्राङ्गनाभ्यः cakrāṅganābhyaḥ
Ablative चक्राङ्गनायाः cakrāṅganāyāḥ
चक्राङ्गनाभ्याम् cakrāṅganābhyām
चक्राङ्गनाभ्यः cakrāṅganābhyaḥ
Genitive चक्राङ्गनायाः cakrāṅganāyāḥ
चक्राङ्गनयोः cakrāṅganayoḥ
चक्राङ्गनानाम् cakrāṅganānām
Locative चक्राङ्गनायाम् cakrāṅganāyām
चक्राङ्गनयोः cakrāṅganayoḥ
चक्राङ्गनासु cakrāṅganāsu