| Singular | Dual | Plural |
Nominativo |
चक्राङ्गना
cakrāṅganā
|
चक्राङ्गने
cakrāṅgane
|
चक्राङ्गनाः
cakrāṅganāḥ
|
Vocativo |
चक्राङ्गने
cakrāṅgane
|
चक्राङ्गने
cakrāṅgane
|
चक्राङ्गनाः
cakrāṅganāḥ
|
Acusativo |
चक्राङ्गनाम्
cakrāṅganām
|
चक्राङ्गने
cakrāṅgane
|
चक्राङ्गनाः
cakrāṅganāḥ
|
Instrumental |
चक्राङ्गनया
cakrāṅganayā
|
चक्राङ्गनाभ्याम्
cakrāṅganābhyām
|
चक्राङ्गनाभिः
cakrāṅganābhiḥ
|
Dativo |
चक्राङ्गनायै
cakrāṅganāyai
|
चक्राङ्गनाभ्याम्
cakrāṅganābhyām
|
चक्राङ्गनाभ्यः
cakrāṅganābhyaḥ
|
Ablativo |
चक्राङ्गनायाः
cakrāṅganāyāḥ
|
चक्राङ्गनाभ्याम्
cakrāṅganābhyām
|
चक्राङ्गनाभ्यः
cakrāṅganābhyaḥ
|
Genitivo |
चक्राङ्गनायाः
cakrāṅganāyāḥ
|
चक्राङ्गनयोः
cakrāṅganayoḥ
|
चक्राङ्गनानाम्
cakrāṅganānām
|
Locativo |
चक्राङ्गनायाम्
cakrāṅganāyām
|
चक्राङ्गनयोः
cakrāṅganayoḥ
|
चक्राङ्गनासु
cakrāṅganāsu
|