| Singular | Dual | Plural |
Nominative |
अंसेभारिकी
aṁsebhārikī
|
अंसेभारिक्यौ
aṁsebhārikyau
|
अंसेभारिक्यः
aṁsebhārikyaḥ
|
Vocative |
अंसेभारिकि
aṁsebhāriki
|
अंसेभारिक्यौ
aṁsebhārikyau
|
अंसेभारिक्यः
aṁsebhārikyaḥ
|
Accusative |
अंसेभारिकीम्
aṁsebhārikīm
|
अंसेभारिक्यौ
aṁsebhārikyau
|
अंसेभारिकीः
aṁsebhārikīḥ
|
Instrumental |
अंसेभारिक्या
aṁsebhārikyā
|
अंसेभारिकीभ्याम्
aṁsebhārikībhyām
|
अंसेभारिकीभिः
aṁsebhārikībhiḥ
|
Dative |
अंसेभारिक्यै
aṁsebhārikyai
|
अंसेभारिकीभ्याम्
aṁsebhārikībhyām
|
अंसेभारिकीभ्यः
aṁsebhārikībhyaḥ
|
Ablative |
अंसेभारिक्याः
aṁsebhārikyāḥ
|
अंसेभारिकीभ्याम्
aṁsebhārikībhyām
|
अंसेभारिकीभ्यः
aṁsebhārikībhyaḥ
|
Genitive |
अंसेभारिक्याः
aṁsebhārikyāḥ
|
अंसेभारिक्योः
aṁsebhārikyoḥ
|
अंसेभारिकीणाम्
aṁsebhārikīṇām
|
Locative |
अंसेभारिक्याम्
aṁsebhārikyām
|
अंसेभारिक्योः
aṁsebhārikyoḥ
|
अंसेभारिकीषु
aṁsebhārikīṣu
|