Singular | Dual | Plural | |
Nominative |
चेतनीया
cetanīyā |
चेतनीये
cetanīye |
चेतनीयाः
cetanīyāḥ |
Vocative |
चेतनीये
cetanīye |
चेतनीये
cetanīye |
चेतनीयाः
cetanīyāḥ |
Accusative |
चेतनीयाम्
cetanīyām |
चेतनीये
cetanīye |
चेतनीयाः
cetanīyāḥ |
Instrumental |
चेतनीयया
cetanīyayā |
चेतनीयाभ्याम्
cetanīyābhyām |
चेतनीयाभिः
cetanīyābhiḥ |
Dative |
चेतनीयायै
cetanīyāyai |
चेतनीयाभ्याम्
cetanīyābhyām |
चेतनीयाभ्यः
cetanīyābhyaḥ |
Ablative |
चेतनीयायाः
cetanīyāyāḥ |
चेतनीयाभ्याम्
cetanīyābhyām |
चेतनीयाभ्यः
cetanīyābhyaḥ |
Genitive |
चेतनीयायाः
cetanīyāyāḥ |
चेतनीययोः
cetanīyayoḥ |
चेतनीयानाम्
cetanīyānām |
Locative |
चेतनीयायाम्
cetanīyāyām |
चेतनीययोः
cetanīyayoḥ |
चेतनीयासु
cetanīyāsu |