Singular | Dual | Plural | |
Nominativo |
चेतनीया
cetanīyā |
चेतनीये
cetanīye |
चेतनीयाः
cetanīyāḥ |
Vocativo |
चेतनीये
cetanīye |
चेतनीये
cetanīye |
चेतनीयाः
cetanīyāḥ |
Acusativo |
चेतनीयाम्
cetanīyām |
चेतनीये
cetanīye |
चेतनीयाः
cetanīyāḥ |
Instrumental |
चेतनीयया
cetanīyayā |
चेतनीयाभ्याम्
cetanīyābhyām |
चेतनीयाभिः
cetanīyābhiḥ |
Dativo |
चेतनीयायै
cetanīyāyai |
चेतनीयाभ्याम्
cetanīyābhyām |
चेतनीयाभ्यः
cetanīyābhyaḥ |
Ablativo |
चेतनीयायाः
cetanīyāyāḥ |
चेतनीयाभ्याम्
cetanīyābhyām |
चेतनीयाभ्यः
cetanīyābhyaḥ |
Genitivo |
चेतनीयायाः
cetanīyāyāḥ |
चेतनीययोः
cetanīyayoḥ |
चेतनीयानाम्
cetanīyānām |
Locativo |
चेतनीयायाम्
cetanīyāyām |
चेतनीययोः
cetanīyayoḥ |
चेतनीयासु
cetanīyāsu |