Singular | Dual | Plural | |
Nominative |
चेतयाना
cetayānā |
चेतयाने
cetayāne |
चेतयानाः
cetayānāḥ |
Vocative |
चेतयाने
cetayāne |
चेतयाने
cetayāne |
चेतयानाः
cetayānāḥ |
Accusative |
चेतयानाम्
cetayānām |
चेतयाने
cetayāne |
चेतयानाः
cetayānāḥ |
Instrumental |
चेतयानया
cetayānayā |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानाभिः
cetayānābhiḥ |
Dative |
चेतयानायै
cetayānāyai |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानाभ्यः
cetayānābhyaḥ |
Ablative |
चेतयानायाः
cetayānāyāḥ |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानाभ्यः
cetayānābhyaḥ |
Genitive |
चेतयानायाः
cetayānāyāḥ |
चेतयानयोः
cetayānayoḥ |
चेतयानानाम्
cetayānānām |
Locative |
चेतयानायाम्
cetayānāyām |
चेतयानयोः
cetayānayoḥ |
चेतयानासु
cetayānāsu |