| Singular | Dual | Plural |
| Nominative |
चेतयाना
cetayānā
|
चेतयाने
cetayāne
|
चेतयानाः
cetayānāḥ
|
| Vocative |
चेतयाने
cetayāne
|
चेतयाने
cetayāne
|
चेतयानाः
cetayānāḥ
|
| Accusative |
चेतयानाम्
cetayānām
|
चेतयाने
cetayāne
|
चेतयानाः
cetayānāḥ
|
| Instrumental |
चेतयानया
cetayānayā
|
चेतयानाभ्याम्
cetayānābhyām
|
चेतयानाभिः
cetayānābhiḥ
|
| Dative |
चेतयानायै
cetayānāyai
|
चेतयानाभ्याम्
cetayānābhyām
|
चेतयानाभ्यः
cetayānābhyaḥ
|
| Ablative |
चेतयानायाः
cetayānāyāḥ
|
चेतयानाभ्याम्
cetayānābhyām
|
चेतयानाभ्यः
cetayānābhyaḥ
|
| Genitive |
चेतयानायाः
cetayānāyāḥ
|
चेतयानयोः
cetayānayoḥ
|
चेतयानानाम्
cetayānānām
|
| Locative |
चेतयानायाम्
cetayānāyām
|
चेतयानयोः
cetayānayoḥ
|
चेतयानासु
cetayānāsu
|