Singular | Dual | Plural | |
Nominativo |
चेतयाना
cetayānā |
चेतयाने
cetayāne |
चेतयानाः
cetayānāḥ |
Vocativo |
चेतयाने
cetayāne |
चेतयाने
cetayāne |
चेतयानाः
cetayānāḥ |
Acusativo |
चेतयानाम्
cetayānām |
चेतयाने
cetayāne |
चेतयानाः
cetayānāḥ |
Instrumental |
चेतयानया
cetayānayā |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानाभिः
cetayānābhiḥ |
Dativo |
चेतयानायै
cetayānāyai |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानाभ्यः
cetayānābhyaḥ |
Ablativo |
चेतयानायाः
cetayānāyāḥ |
चेतयानाभ्याम्
cetayānābhyām |
चेतयानाभ्यः
cetayānābhyaḥ |
Genitivo |
चेतयानायाः
cetayānāyāḥ |
चेतयानयोः
cetayānayoḥ |
चेतयानानाम्
cetayānānām |
Locativo |
चेतयानायाम्
cetayānāyām |
चेतयानयोः
cetayānayoḥ |
चेतयानासु
cetayānāsu |