Sanskrit tools

Sanskrit declension


Declension of चेतयितृ cetayitṛ, m.

Reference(s): Müller p. 113, §235 - .
To learn more, see Regular nouns ending with ṛ, o, ai and au in our online grammar.
SingularDualPlural
Nominative चेतयिता cetayitā
चेतयितारौ cetayitārau
चेतयितारः cetayitāraḥ
Vocative चेतयितः cetayitaḥ
चेतयितारौ cetayitārau
चेतयितारः cetayitāraḥ
Accusative चेतयितारम् cetayitāram
चेतयितारौ cetayitārau
चेतयितॄन् cetayitṝn
Instrumental चेतयित्रा cetayitrā
चेतयितृभ्याम् cetayitṛbhyām
चेतयितृभिः cetayitṛbhiḥ
Dative चेतयित्रे cetayitre
चेतयितृभ्याम् cetayitṛbhyām
चेतयितृभ्यः cetayitṛbhyaḥ
Ablative चेतयितुः cetayituḥ
चेतयितृभ्याम् cetayitṛbhyām
चेतयितृभ्यः cetayitṛbhyaḥ
Genitive चेतयितुः cetayituḥ
चेतयित्रोः cetayitroḥ
चेतयितॄणाम् cetayitṝṇām
Locative चेतयितरि cetayitari
चेतयित्रोः cetayitroḥ
चेतयितृषु cetayitṛṣu