| Singular | Dual | Plural |
Nominativo |
चेतयिता
cetayitā
|
चेतयितारौ
cetayitārau
|
चेतयितारः
cetayitāraḥ
|
Vocativo |
चेतयितः
cetayitaḥ
|
चेतयितारौ
cetayitārau
|
चेतयितारः
cetayitāraḥ
|
Acusativo |
चेतयितारम्
cetayitāram
|
चेतयितारौ
cetayitārau
|
चेतयितॄन्
cetayitṝn
|
Instrumental |
चेतयित्रा
cetayitrā
|
चेतयितृभ्याम्
cetayitṛbhyām
|
चेतयितृभिः
cetayitṛbhiḥ
|
Dativo |
चेतयित्रे
cetayitre
|
चेतयितृभ्याम्
cetayitṛbhyām
|
चेतयितृभ्यः
cetayitṛbhyaḥ
|
Ablativo |
चेतयितुः
cetayituḥ
|
चेतयितृभ्याम्
cetayitṛbhyām
|
चेतयितृभ्यः
cetayitṛbhyaḥ
|
Genitivo |
चेतयितुः
cetayituḥ
|
चेतयित्रोः
cetayitroḥ
|
चेतयितॄणाम्
cetayitṝṇām
|
Locativo |
चेतयितरि
cetayitari
|
चेतयित्रोः
cetayitroḥ
|
चेतयितृषु
cetayitṛṣu
|