Sanskrit tools

Sanskrit declension


Declension of चेतोभव cetobhava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चेतोभवः cetobhavaḥ
चेतोभवौ cetobhavau
चेतोभवाः cetobhavāḥ
Vocative चेतोभव cetobhava
चेतोभवौ cetobhavau
चेतोभवाः cetobhavāḥ
Accusative चेतोभवम् cetobhavam
चेतोभवौ cetobhavau
चेतोभवान् cetobhavān
Instrumental चेतोभवेन cetobhavena
चेतोभवाभ्याम् cetobhavābhyām
चेतोभवैः cetobhavaiḥ
Dative चेतोभवाय cetobhavāya
चेतोभवाभ्याम् cetobhavābhyām
चेतोभवेभ्यः cetobhavebhyaḥ
Ablative चेतोभवात् cetobhavāt
चेतोभवाभ्याम् cetobhavābhyām
चेतोभवेभ्यः cetobhavebhyaḥ
Genitive चेतोभवस्य cetobhavasya
चेतोभवयोः cetobhavayoḥ
चेतोभवानाम् cetobhavānām
Locative चेतोभवे cetobhave
चेतोभवयोः cetobhavayoḥ
चेतोभवेषु cetobhaveṣu