| Singular | Dual | Plural |
| Nominativo |
चेतोभवः
cetobhavaḥ
|
चेतोभवौ
cetobhavau
|
चेतोभवाः
cetobhavāḥ
|
| Vocativo |
चेतोभव
cetobhava
|
चेतोभवौ
cetobhavau
|
चेतोभवाः
cetobhavāḥ
|
| Acusativo |
चेतोभवम्
cetobhavam
|
चेतोभवौ
cetobhavau
|
चेतोभवान्
cetobhavān
|
| Instrumental |
चेतोभवेन
cetobhavena
|
चेतोभवाभ्याम्
cetobhavābhyām
|
चेतोभवैः
cetobhavaiḥ
|
| Dativo |
चेतोभवाय
cetobhavāya
|
चेतोभवाभ्याम्
cetobhavābhyām
|
चेतोभवेभ्यः
cetobhavebhyaḥ
|
| Ablativo |
चेतोभवात्
cetobhavāt
|
चेतोभवाभ्याम्
cetobhavābhyām
|
चेतोभवेभ्यः
cetobhavebhyaḥ
|
| Genitivo |
चेतोभवस्य
cetobhavasya
|
चेतोभवयोः
cetobhavayoḥ
|
चेतोभवानाम्
cetobhavānām
|
| Locativo |
चेतोभवे
cetobhave
|
चेतोभवयोः
cetobhavayoḥ
|
चेतोभवेषु
cetobhaveṣu
|