Singular | Dual | Plural | |
Nominative |
चेतोभूः
cetobhūḥ |
चेतोभ्वौ
cetobhvau |
चेतोभ्वः
cetobhvaḥ |
Vocative |
चेतोभूः
cetobhūḥ |
चेतोभ्वौ
cetobhvau |
चेतोभ्वः
cetobhvaḥ |
Accusative |
चेतोभ्वम्
cetobhvam |
चेतोभ्वौ
cetobhvau |
चेतोभ्वः
cetobhvaḥ |
Instrumental |
चेतोभ्वा
cetobhvā |
चेतोभूभ्याम्
cetobhūbhyām |
चेतोभूभिः
cetobhūbhiḥ |
Dative |
चेतोभ्वे
cetobhve |
चेतोभूभ्याम्
cetobhūbhyām |
चेतोभूभ्यः
cetobhūbhyaḥ |
Ablative |
चेतोभ्वः
cetobhvaḥ |
चेतोभूभ्याम्
cetobhūbhyām |
चेतोभूभ्यः
cetobhūbhyaḥ |
Genitive |
चेतोभ्वः
cetobhvaḥ |
चेतोभ्वोः
cetobhvoḥ |
चेतोभ्वाम्
cetobhvām |
Locative |
चेतोभ्वि
cetobhvi |
चेतोभ्वोः
cetobhvoḥ |
चेतोभूषु
cetobhūṣu |