| Singular | Dual | Plural | |
| Nominativo |
चेतोभूः
cetobhūḥ |
चेतोभ्वौ
cetobhvau |
चेतोभ्वः
cetobhvaḥ |
| Vocativo |
चेतोभूः
cetobhūḥ |
चेतोभ्वौ
cetobhvau |
चेतोभ्वः
cetobhvaḥ |
| Acusativo |
चेतोभ्वम्
cetobhvam |
चेतोभ्वौ
cetobhvau |
चेतोभ्वः
cetobhvaḥ |
| Instrumental |
चेतोभ्वा
cetobhvā |
चेतोभूभ्याम्
cetobhūbhyām |
चेतोभूभिः
cetobhūbhiḥ |
| Dativo |
चेतोभ्वे
cetobhve |
चेतोभूभ्याम्
cetobhūbhyām |
चेतोभूभ्यः
cetobhūbhyaḥ |
| Ablativo |
चेतोभ्वः
cetobhvaḥ |
चेतोभूभ्याम्
cetobhūbhyām |
चेतोभूभ्यः
cetobhūbhyaḥ |
| Genitivo |
चेतोभ्वः
cetobhvaḥ |
चेतोभ्वोः
cetobhvoḥ |
चेतोभ्वाम्
cetobhvām |
| Locativo |
चेतोभ्वि
cetobhvi |
चेतोभ्वोः
cetobhvoḥ |
चेतोभूषु
cetobhūṣu |