| Singular | Dual | Plural |
Nominative |
चेतोविकारी
cetovikārī
|
चेतोविकारिणौ
cetovikāriṇau
|
चेतोविकारिणः
cetovikāriṇaḥ
|
Vocative |
चेतोविकारिन्
cetovikārin
|
चेतोविकारिणौ
cetovikāriṇau
|
चेतोविकारिणः
cetovikāriṇaḥ
|
Accusative |
चेतोविकारिणम्
cetovikāriṇam
|
चेतोविकारिणौ
cetovikāriṇau
|
चेतोविकारिणः
cetovikāriṇaḥ
|
Instrumental |
चेतोविकारिणा
cetovikāriṇā
|
चेतोविकारिभ्याम्
cetovikāribhyām
|
चेतोविकारिभिः
cetovikāribhiḥ
|
Dative |
चेतोविकारिणे
cetovikāriṇe
|
चेतोविकारिभ्याम्
cetovikāribhyām
|
चेतोविकारिभ्यः
cetovikāribhyaḥ
|
Ablative |
चेतोविकारिणः
cetovikāriṇaḥ
|
चेतोविकारिभ्याम्
cetovikāribhyām
|
चेतोविकारिभ्यः
cetovikāribhyaḥ
|
Genitive |
चेतोविकारिणः
cetovikāriṇaḥ
|
चेतोविकारिणोः
cetovikāriṇoḥ
|
चेतोविकारिणम्
cetovikāriṇam
|
Locative |
चेतोविकारिणि
cetovikāriṇi
|
चेतोविकारिणोः
cetovikāriṇoḥ
|
चेतोविकारिषु
cetovikāriṣu
|