| Singular | Dual | Plural |
Nominativo |
चेतोविकारी
cetovikārī
|
चेतोविकारिणौ
cetovikāriṇau
|
चेतोविकारिणः
cetovikāriṇaḥ
|
Vocativo |
चेतोविकारिन्
cetovikārin
|
चेतोविकारिणौ
cetovikāriṇau
|
चेतोविकारिणः
cetovikāriṇaḥ
|
Acusativo |
चेतोविकारिणम्
cetovikāriṇam
|
चेतोविकारिणौ
cetovikāriṇau
|
चेतोविकारिणः
cetovikāriṇaḥ
|
Instrumental |
चेतोविकारिणा
cetovikāriṇā
|
चेतोविकारिभ्याम्
cetovikāribhyām
|
चेतोविकारिभिः
cetovikāribhiḥ
|
Dativo |
चेतोविकारिणे
cetovikāriṇe
|
चेतोविकारिभ्याम्
cetovikāribhyām
|
चेतोविकारिभ्यः
cetovikāribhyaḥ
|
Ablativo |
चेतोविकारिणः
cetovikāriṇaḥ
|
चेतोविकारिभ्याम्
cetovikāribhyām
|
चेतोविकारिभ्यः
cetovikāribhyaḥ
|
Genitivo |
चेतोविकारिणः
cetovikāriṇaḥ
|
चेतोविकारिणोः
cetovikāriṇoḥ
|
चेतोविकारिणम्
cetovikāriṇam
|
Locativo |
चेतोविकारिणि
cetovikāriṇi
|
चेतोविकारिणोः
cetovikāriṇoḥ
|
चेतोविकारिषु
cetovikāriṣu
|