Sanskrit tools

Sanskrit declension


Declension of चिन्तयाना cintayānā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तयाना cintayānā
चिन्तयाने cintayāne
चिन्तयानाः cintayānāḥ
Vocative चिन्तयाने cintayāne
चिन्तयाने cintayāne
चिन्तयानाः cintayānāḥ
Accusative चिन्तयानाम् cintayānām
चिन्तयाने cintayāne
चिन्तयानाः cintayānāḥ
Instrumental चिन्तयानया cintayānayā
चिन्तयानाभ्याम् cintayānābhyām
चिन्तयानाभिः cintayānābhiḥ
Dative चिन्तयानायै cintayānāyai
चिन्तयानाभ्याम् cintayānābhyām
चिन्तयानाभ्यः cintayānābhyaḥ
Ablative चिन्तयानायाः cintayānāyāḥ
चिन्तयानाभ्याम् cintayānābhyām
चिन्तयानाभ्यः cintayānābhyaḥ
Genitive चिन्तयानायाः cintayānāyāḥ
चिन्तयानयोः cintayānayoḥ
चिन्तयानानाम् cintayānānām
Locative चिन्तयानायाम् cintayānāyām
चिन्तयानयोः cintayānayoḥ
चिन्तयानासु cintayānāsu