| Singular | Dual | Plural |
| Nominativo |
चिन्तयाना
cintayānā
|
चिन्तयाने
cintayāne
|
चिन्तयानाः
cintayānāḥ
|
| Vocativo |
चिन्तयाने
cintayāne
|
चिन्तयाने
cintayāne
|
चिन्तयानाः
cintayānāḥ
|
| Acusativo |
चिन्तयानाम्
cintayānām
|
चिन्तयाने
cintayāne
|
चिन्तयानाः
cintayānāḥ
|
| Instrumental |
चिन्तयानया
cintayānayā
|
चिन्तयानाभ्याम्
cintayānābhyām
|
चिन्तयानाभिः
cintayānābhiḥ
|
| Dativo |
चिन्तयानायै
cintayānāyai
|
चिन्तयानाभ्याम्
cintayānābhyām
|
चिन्तयानाभ्यः
cintayānābhyaḥ
|
| Ablativo |
चिन्तयानायाः
cintayānāyāḥ
|
चिन्तयानाभ्याम्
cintayānābhyām
|
चिन्तयानाभ्यः
cintayānābhyaḥ
|
| Genitivo |
चिन्तयानायाः
cintayānāyāḥ
|
चिन्तयानयोः
cintayānayoḥ
|
चिन्तयानानाम्
cintayānānām
|
| Locativo |
चिन्तयानायाम्
cintayānāyām
|
चिन्तयानयोः
cintayānayoḥ
|
चिन्तयानासु
cintayānāsu
|