Sanskrit tools

Sanskrit declension


Declension of चिन्तयितव्य cintayitavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तयितव्यः cintayitavyaḥ
चिन्तयितव्यौ cintayitavyau
चिन्तयितव्याः cintayitavyāḥ
Vocative चिन्तयितव्य cintayitavya
चिन्तयितव्यौ cintayitavyau
चिन्तयितव्याः cintayitavyāḥ
Accusative चिन्तयितव्यम् cintayitavyam
चिन्तयितव्यौ cintayitavyau
चिन्तयितव्यान् cintayitavyān
Instrumental चिन्तयितव्येन cintayitavyena
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्यैः cintayitavyaiḥ
Dative चिन्तयितव्याय cintayitavyāya
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्येभ्यः cintayitavyebhyaḥ
Ablative चिन्तयितव्यात् cintayitavyāt
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्येभ्यः cintayitavyebhyaḥ
Genitive चिन्तयितव्यस्य cintayitavyasya
चिन्तयितव्ययोः cintayitavyayoḥ
चिन्तयितव्यानाम् cintayitavyānām
Locative चिन्तयितव्ये cintayitavye
चिन्तयितव्ययोः cintayitavyayoḥ
चिन्तयितव्येषु cintayitavyeṣu