Ferramentas de sânscrito

Declinação do sânscrito


Declinação de चिन्तयितव्य cintayitavya, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिन्तयितव्यः cintayitavyaḥ
चिन्तयितव्यौ cintayitavyau
चिन्तयितव्याः cintayitavyāḥ
Vocativo चिन्तयितव्य cintayitavya
चिन्तयितव्यौ cintayitavyau
चिन्तयितव्याः cintayitavyāḥ
Acusativo चिन्तयितव्यम् cintayitavyam
चिन्तयितव्यौ cintayitavyau
चिन्तयितव्यान् cintayitavyān
Instrumental चिन्तयितव्येन cintayitavyena
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्यैः cintayitavyaiḥ
Dativo चिन्तयितव्याय cintayitavyāya
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्येभ्यः cintayitavyebhyaḥ
Ablativo चिन्तयितव्यात् cintayitavyāt
चिन्तयितव्याभ्याम् cintayitavyābhyām
चिन्तयितव्येभ्यः cintayitavyebhyaḥ
Genitivo चिन्तयितव्यस्य cintayitavyasya
चिन्तयितव्ययोः cintayitavyayoḥ
चिन्तयितव्यानाम् cintayitavyānām
Locativo चिन्तयितव्ये cintayitavye
चिन्तयितव्ययोः cintayitavyayoḥ
चिन्तयितव्येषु cintayitavyeṣu