Sanskrit tools

Sanskrit declension


Declension of चिन्ताभर cintābhara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्ताभरः cintābharaḥ
चिन्ताभरौ cintābharau
चिन्ताभराः cintābharāḥ
Vocative चिन्ताभर cintābhara
चिन्ताभरौ cintābharau
चिन्ताभराः cintābharāḥ
Accusative चिन्ताभरम् cintābharam
चिन्ताभरौ cintābharau
चिन्ताभरान् cintābharān
Instrumental चिन्ताभरेण cintābhareṇa
चिन्ताभराभ्याम् cintābharābhyām
चिन्ताभरैः cintābharaiḥ
Dative चिन्ताभराय cintābharāya
चिन्ताभराभ्याम् cintābharābhyām
चिन्ताभरेभ्यः cintābharebhyaḥ
Ablative चिन्ताभरात् cintābharāt
चिन्ताभराभ्याम् cintābharābhyām
चिन्ताभरेभ्यः cintābharebhyaḥ
Genitive चिन्ताभरस्य cintābharasya
चिन्ताभरयोः cintābharayoḥ
चिन्ताभराणाम् cintābharāṇām
Locative चिन्ताभरे cintābhare
चिन्ताभरयोः cintābharayoḥ
चिन्ताभरेषु cintābhareṣu