| Singular | Dual | Plural |
Nominativo |
चिन्ताभरः
cintābharaḥ
|
चिन्ताभरौ
cintābharau
|
चिन्ताभराः
cintābharāḥ
|
Vocativo |
चिन्ताभर
cintābhara
|
चिन्ताभरौ
cintābharau
|
चिन्ताभराः
cintābharāḥ
|
Acusativo |
चिन्ताभरम्
cintābharam
|
चिन्ताभरौ
cintābharau
|
चिन्ताभरान्
cintābharān
|
Instrumental |
चिन्ताभरेण
cintābhareṇa
|
चिन्ताभराभ्याम्
cintābharābhyām
|
चिन्ताभरैः
cintābharaiḥ
|
Dativo |
चिन्ताभराय
cintābharāya
|
चिन्ताभराभ्याम्
cintābharābhyām
|
चिन्ताभरेभ्यः
cintābharebhyaḥ
|
Ablativo |
चिन्ताभरात्
cintābharāt
|
चिन्ताभराभ्याम्
cintābharābhyām
|
चिन्ताभरेभ्यः
cintābharebhyaḥ
|
Genitivo |
चिन्ताभरस्य
cintābharasya
|
चिन्ताभरयोः
cintābharayoḥ
|
चिन्ताभराणाम्
cintābharāṇām
|
Locativo |
चिन्ताभरे
cintābhare
|
चिन्ताभरयोः
cintābharayoḥ
|
चिन्ताभरेषु
cintābhareṣu
|