Sanskrit tools

Sanskrit declension


Declension of चिन्तामणि cintāmaṇi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तामणिः cintāmaṇiḥ
चिन्तामणी cintāmaṇī
चिन्तामणयः cintāmaṇayaḥ
Vocative चिन्तामणे cintāmaṇe
चिन्तामणी cintāmaṇī
चिन्तामणयः cintāmaṇayaḥ
Accusative चिन्तामणिम् cintāmaṇim
चिन्तामणी cintāmaṇī
चिन्तामणीः cintāmaṇīḥ
Instrumental चिन्तामण्या cintāmaṇyā
चिन्तामणिभ्याम् cintāmaṇibhyām
चिन्तामणिभिः cintāmaṇibhiḥ
Dative चिन्तामणये cintāmaṇaye
चिन्तामण्यै cintāmaṇyai
चिन्तामणिभ्याम् cintāmaṇibhyām
चिन्तामणिभ्यः cintāmaṇibhyaḥ
Ablative चिन्तामणेः cintāmaṇeḥ
चिन्तामण्याः cintāmaṇyāḥ
चिन्तामणिभ्याम् cintāmaṇibhyām
चिन्तामणिभ्यः cintāmaṇibhyaḥ
Genitive चिन्तामणेः cintāmaṇeḥ
चिन्तामण्याः cintāmaṇyāḥ
चिन्तामण्योः cintāmaṇyoḥ
चिन्तामणीनाम् cintāmaṇīnām
Locative चिन्तामणौ cintāmaṇau
चिन्तामण्याम् cintāmaṇyām
चिन्तामण्योः cintāmaṇyoḥ
चिन्तामणिषु cintāmaṇiṣu