Singular | Dual | Plural | |
Nominativo |
चिन्तामणिः
cintāmaṇiḥ |
चिन्तामणी
cintāmaṇī |
चिन्तामणयः
cintāmaṇayaḥ |
Vocativo |
चिन्तामणे
cintāmaṇe |
चिन्तामणी
cintāmaṇī |
चिन्तामणयः
cintāmaṇayaḥ |
Acusativo |
चिन्तामणिम्
cintāmaṇim |
चिन्तामणी
cintāmaṇī |
चिन्तामणीः
cintāmaṇīḥ |
Instrumental |
चिन्तामण्या
cintāmaṇyā |
चिन्तामणिभ्याम्
cintāmaṇibhyām |
चिन्तामणिभिः
cintāmaṇibhiḥ |
Dativo |
चिन्तामणये
cintāmaṇaye चिन्तामण्यै cintāmaṇyai |
चिन्तामणिभ्याम्
cintāmaṇibhyām |
चिन्तामणिभ्यः
cintāmaṇibhyaḥ |
Ablativo |
चिन्तामणेः
cintāmaṇeḥ चिन्तामण्याः cintāmaṇyāḥ |
चिन्तामणिभ्याम्
cintāmaṇibhyām |
चिन्तामणिभ्यः
cintāmaṇibhyaḥ |
Genitivo |
चिन्तामणेः
cintāmaṇeḥ चिन्तामण्याः cintāmaṇyāḥ |
चिन्तामण्योः
cintāmaṇyoḥ |
चिन्तामणीनाम्
cintāmaṇīnām |
Locativo |
चिन्तामणौ
cintāmaṇau चिन्तामण्याम् cintāmaṇyām |
चिन्तामण्योः
cintāmaṇyoḥ |
चिन्तामणिषु
cintāmaṇiṣu |