| Singular | Dual | Plural |
| Nominative |
चिन्तामणितीर्थम्
cintāmaṇitīrtham
|
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थानि
cintāmaṇitīrthāni
|
| Vocative |
चिन्तामणितीर्थ
cintāmaṇitīrtha
|
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थानि
cintāmaṇitīrthāni
|
| Accusative |
चिन्तामणितीर्थम्
cintāmaṇitīrtham
|
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थानि
cintāmaṇitīrthāni
|
| Instrumental |
चिन्तामणितीर्थेन
cintāmaṇitīrthena
|
चिन्तामणितीर्थाभ्याम्
cintāmaṇitīrthābhyām
|
चिन्तामणितीर्थैः
cintāmaṇitīrthaiḥ
|
| Dative |
चिन्तामणितीर्थाय
cintāmaṇitīrthāya
|
चिन्तामणितीर्थाभ्याम्
cintāmaṇitīrthābhyām
|
चिन्तामणितीर्थेभ्यः
cintāmaṇitīrthebhyaḥ
|
| Ablative |
चिन्तामणितीर्थात्
cintāmaṇitīrthāt
|
चिन्तामणितीर्थाभ्याम्
cintāmaṇitīrthābhyām
|
चिन्तामणितीर्थेभ्यः
cintāmaṇitīrthebhyaḥ
|
| Genitive |
चिन्तामणितीर्थस्य
cintāmaṇitīrthasya
|
चिन्तामणितीर्थयोः
cintāmaṇitīrthayoḥ
|
चिन्तामणितीर्थानाम्
cintāmaṇitīrthānām
|
| Locative |
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थयोः
cintāmaṇitīrthayoḥ
|
चिन्तामणितीर्थेषु
cintāmaṇitīrtheṣu
|