Ferramentas de sânscrito

Declinação do sânscrito


Declinação de चिन्तामणितीर्थ cintāmaṇitīrtha, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिन्तामणितीर्थम् cintāmaṇitīrtham
चिन्तामणितीर्थे cintāmaṇitīrthe
चिन्तामणितीर्थानि cintāmaṇitīrthāni
Vocativo चिन्तामणितीर्थ cintāmaṇitīrtha
चिन्तामणितीर्थे cintāmaṇitīrthe
चिन्तामणितीर्थानि cintāmaṇitīrthāni
Acusativo चिन्तामणितीर्थम् cintāmaṇitīrtham
चिन्तामणितीर्थे cintāmaṇitīrthe
चिन्तामणितीर्थानि cintāmaṇitīrthāni
Instrumental चिन्तामणितीर्थेन cintāmaṇitīrthena
चिन्तामणितीर्थाभ्याम् cintāmaṇitīrthābhyām
चिन्तामणितीर्थैः cintāmaṇitīrthaiḥ
Dativo चिन्तामणितीर्थाय cintāmaṇitīrthāya
चिन्तामणितीर्थाभ्याम् cintāmaṇitīrthābhyām
चिन्तामणितीर्थेभ्यः cintāmaṇitīrthebhyaḥ
Ablativo चिन्तामणितीर्थात् cintāmaṇitīrthāt
चिन्तामणितीर्थाभ्याम् cintāmaṇitīrthābhyām
चिन्तामणितीर्थेभ्यः cintāmaṇitīrthebhyaḥ
Genitivo चिन्तामणितीर्थस्य cintāmaṇitīrthasya
चिन्तामणितीर्थयोः cintāmaṇitīrthayoḥ
चिन्तामणितीर्थानाम् cintāmaṇitīrthānām
Locativo चिन्तामणितीर्थे cintāmaṇitīrthe
चिन्तामणितीर्थयोः cintāmaṇitīrthayoḥ
चिन्तामणितीर्थेषु cintāmaṇitīrtheṣu