| Singular | Dual | Plural |
Nominativo |
चिन्तामणितीर्थम्
cintāmaṇitīrtham
|
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थानि
cintāmaṇitīrthāni
|
Vocativo |
चिन्तामणितीर्थ
cintāmaṇitīrtha
|
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थानि
cintāmaṇitīrthāni
|
Acusativo |
चिन्तामणितीर्थम्
cintāmaṇitīrtham
|
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थानि
cintāmaṇitīrthāni
|
Instrumental |
चिन्तामणितीर्थेन
cintāmaṇitīrthena
|
चिन्तामणितीर्थाभ्याम्
cintāmaṇitīrthābhyām
|
चिन्तामणितीर्थैः
cintāmaṇitīrthaiḥ
|
Dativo |
चिन्तामणितीर्थाय
cintāmaṇitīrthāya
|
चिन्तामणितीर्थाभ्याम्
cintāmaṇitīrthābhyām
|
चिन्तामणितीर्थेभ्यः
cintāmaṇitīrthebhyaḥ
|
Ablativo |
चिन्तामणितीर्थात्
cintāmaṇitīrthāt
|
चिन्तामणितीर्थाभ्याम्
cintāmaṇitīrthābhyām
|
चिन्तामणितीर्थेभ्यः
cintāmaṇitīrthebhyaḥ
|
Genitivo |
चिन्तामणितीर्थस्य
cintāmaṇitīrthasya
|
चिन्तामणितीर्थयोः
cintāmaṇitīrthayoḥ
|
चिन्तामणितीर्थानाम्
cintāmaṇitīrthānām
|
Locativo |
चिन्तामणितीर्थे
cintāmaṇitīrthe
|
चिन्तामणितीर्थयोः
cintāmaṇitīrthayoḥ
|
चिन्तामणितीर्थेषु
cintāmaṇitīrtheṣu
|