Sanskrit tools

Sanskrit declension


Declension of चिन्तामणिवरलोचन cintāmaṇivaralocana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तामणिवरलोचनः cintāmaṇivaralocanaḥ
चिन्तामणिवरलोचनौ cintāmaṇivaralocanau
चिन्तामणिवरलोचनाः cintāmaṇivaralocanāḥ
Vocative चिन्तामणिवरलोचन cintāmaṇivaralocana
चिन्तामणिवरलोचनौ cintāmaṇivaralocanau
चिन्तामणिवरलोचनाः cintāmaṇivaralocanāḥ
Accusative चिन्तामणिवरलोचनम् cintāmaṇivaralocanam
चिन्तामणिवरलोचनौ cintāmaṇivaralocanau
चिन्तामणिवरलोचनान् cintāmaṇivaralocanān
Instrumental चिन्तामणिवरलोचनेन cintāmaṇivaralocanena
चिन्तामणिवरलोचनाभ्याम् cintāmaṇivaralocanābhyām
चिन्तामणिवरलोचनैः cintāmaṇivaralocanaiḥ
Dative चिन्तामणिवरलोचनाय cintāmaṇivaralocanāya
चिन्तामणिवरलोचनाभ्याम् cintāmaṇivaralocanābhyām
चिन्तामणिवरलोचनेभ्यः cintāmaṇivaralocanebhyaḥ
Ablative चिन्तामणिवरलोचनात् cintāmaṇivaralocanāt
चिन्तामणिवरलोचनाभ्याम् cintāmaṇivaralocanābhyām
चिन्तामणिवरलोचनेभ्यः cintāmaṇivaralocanebhyaḥ
Genitive चिन्तामणिवरलोचनस्य cintāmaṇivaralocanasya
चिन्तामणिवरलोचनयोः cintāmaṇivaralocanayoḥ
चिन्तामणिवरलोचनानाम् cintāmaṇivaralocanānām
Locative चिन्तामणिवरलोचने cintāmaṇivaralocane
चिन्तामणिवरलोचनयोः cintāmaṇivaralocanayoḥ
चिन्तामणिवरलोचनेषु cintāmaṇivaralocaneṣu