Ferramentas de sânscrito

Declinação do sânscrito


Declinação de चिन्तामणिवरलोचन cintāmaṇivaralocana, m.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo चिन्तामणिवरलोचनः cintāmaṇivaralocanaḥ
चिन्तामणिवरलोचनौ cintāmaṇivaralocanau
चिन्तामणिवरलोचनाः cintāmaṇivaralocanāḥ
Vocativo चिन्तामणिवरलोचन cintāmaṇivaralocana
चिन्तामणिवरलोचनौ cintāmaṇivaralocanau
चिन्तामणिवरलोचनाः cintāmaṇivaralocanāḥ
Acusativo चिन्तामणिवरलोचनम् cintāmaṇivaralocanam
चिन्तामणिवरलोचनौ cintāmaṇivaralocanau
चिन्तामणिवरलोचनान् cintāmaṇivaralocanān
Instrumental चिन्तामणिवरलोचनेन cintāmaṇivaralocanena
चिन्तामणिवरलोचनाभ्याम् cintāmaṇivaralocanābhyām
चिन्तामणिवरलोचनैः cintāmaṇivaralocanaiḥ
Dativo चिन्तामणिवरलोचनाय cintāmaṇivaralocanāya
चिन्तामणिवरलोचनाभ्याम् cintāmaṇivaralocanābhyām
चिन्तामणिवरलोचनेभ्यः cintāmaṇivaralocanebhyaḥ
Ablativo चिन्तामणिवरलोचनात् cintāmaṇivaralocanāt
चिन्तामणिवरलोचनाभ्याम् cintāmaṇivaralocanābhyām
चिन्तामणिवरलोचनेभ्यः cintāmaṇivaralocanebhyaḥ
Genitivo चिन्तामणिवरलोचनस्य cintāmaṇivaralocanasya
चिन्तामणिवरलोचनयोः cintāmaṇivaralocanayoḥ
चिन्तामणिवरलोचनानाम् cintāmaṇivaralocanānām
Locativo चिन्तामणिवरलोचने cintāmaṇivaralocane
चिन्तामणिवरलोचनयोः cintāmaṇivaralocanayoḥ
चिन्तामणिवरलोचनेषु cintāmaṇivaralocaneṣu