| Singular | Dual | Plural |
Nominativo |
चिन्तामणिवरलोचनः
cintāmaṇivaralocanaḥ
|
चिन्तामणिवरलोचनौ
cintāmaṇivaralocanau
|
चिन्तामणिवरलोचनाः
cintāmaṇivaralocanāḥ
|
Vocativo |
चिन्तामणिवरलोचन
cintāmaṇivaralocana
|
चिन्तामणिवरलोचनौ
cintāmaṇivaralocanau
|
चिन्तामणिवरलोचनाः
cintāmaṇivaralocanāḥ
|
Acusativo |
चिन्तामणिवरलोचनम्
cintāmaṇivaralocanam
|
चिन्तामणिवरलोचनौ
cintāmaṇivaralocanau
|
चिन्तामणिवरलोचनान्
cintāmaṇivaralocanān
|
Instrumental |
चिन्तामणिवरलोचनेन
cintāmaṇivaralocanena
|
चिन्तामणिवरलोचनाभ्याम्
cintāmaṇivaralocanābhyām
|
चिन्तामणिवरलोचनैः
cintāmaṇivaralocanaiḥ
|
Dativo |
चिन्तामणिवरलोचनाय
cintāmaṇivaralocanāya
|
चिन्तामणिवरलोचनाभ्याम्
cintāmaṇivaralocanābhyām
|
चिन्तामणिवरलोचनेभ्यः
cintāmaṇivaralocanebhyaḥ
|
Ablativo |
चिन्तामणिवरलोचनात्
cintāmaṇivaralocanāt
|
चिन्तामणिवरलोचनाभ्याम्
cintāmaṇivaralocanābhyām
|
चिन्तामणिवरलोचनेभ्यः
cintāmaṇivaralocanebhyaḥ
|
Genitivo |
चिन्तामणिवरलोचनस्य
cintāmaṇivaralocanasya
|
चिन्तामणिवरलोचनयोः
cintāmaṇivaralocanayoḥ
|
चिन्तामणिवरलोचनानाम्
cintāmaṇivaralocanānām
|
Locativo |
चिन्तामणिवरलोचने
cintāmaṇivaralocane
|
चिन्तामणिवरलोचनयोः
cintāmaṇivaralocanayoḥ
|
चिन्तामणिवरलोचनेषु
cintāmaṇivaralocaneṣu
|