Sanskrit tools

Sanskrit declension


Declension of चिन्तायज्ञ cintāyajña, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तायज्ञः cintāyajñaḥ
चिन्तायज्ञौ cintāyajñau
चिन्तायज्ञाः cintāyajñāḥ
Vocative चिन्तायज्ञ cintāyajña
चिन्तायज्ञौ cintāyajñau
चिन्तायज्ञाः cintāyajñāḥ
Accusative चिन्तायज्ञम् cintāyajñam
चिन्तायज्ञौ cintāyajñau
चिन्तायज्ञान् cintāyajñān
Instrumental चिन्तायज्ञेन cintāyajñena
चिन्तायज्ञाभ्याम् cintāyajñābhyām
चिन्तायज्ञैः cintāyajñaiḥ
Dative चिन्तायज्ञाय cintāyajñāya
चिन्तायज्ञाभ्याम् cintāyajñābhyām
चिन्तायज्ञेभ्यः cintāyajñebhyaḥ
Ablative चिन्तायज्ञात् cintāyajñāt
चिन्तायज्ञाभ्याम् cintāyajñābhyām
चिन्तायज्ञेभ्यः cintāyajñebhyaḥ
Genitive चिन्तायज्ञस्य cintāyajñasya
चिन्तायज्ञयोः cintāyajñayoḥ
चिन्तायज्ञानाम् cintāyajñānām
Locative चिन्तायज्ञे cintāyajñe
चिन्तायज्ञयोः cintāyajñayoḥ
चिन्तायज्ञेषु cintāyajñeṣu