| Singular | Dual | Plural |
| Nominativo |
चिन्तायज्ञः
cintāyajñaḥ
|
चिन्तायज्ञौ
cintāyajñau
|
चिन्तायज्ञाः
cintāyajñāḥ
|
| Vocativo |
चिन्तायज्ञ
cintāyajña
|
चिन्तायज्ञौ
cintāyajñau
|
चिन्तायज्ञाः
cintāyajñāḥ
|
| Acusativo |
चिन्तायज्ञम्
cintāyajñam
|
चिन्तायज्ञौ
cintāyajñau
|
चिन्तायज्ञान्
cintāyajñān
|
| Instrumental |
चिन्तायज्ञेन
cintāyajñena
|
चिन्तायज्ञाभ्याम्
cintāyajñābhyām
|
चिन्तायज्ञैः
cintāyajñaiḥ
|
| Dativo |
चिन्तायज्ञाय
cintāyajñāya
|
चिन्तायज्ञाभ्याम्
cintāyajñābhyām
|
चिन्तायज्ञेभ्यः
cintāyajñebhyaḥ
|
| Ablativo |
चिन्तायज्ञात्
cintāyajñāt
|
चिन्तायज्ञाभ्याम्
cintāyajñābhyām
|
चिन्तायज्ञेभ्यः
cintāyajñebhyaḥ
|
| Genitivo |
चिन्तायज्ञस्य
cintāyajñasya
|
चिन्तायज्ञयोः
cintāyajñayoḥ
|
चिन्तायज्ञानाम्
cintāyajñānām
|
| Locativo |
चिन्तायज्ञे
cintāyajñe
|
चिन्तायज्ञयोः
cintāyajñayoḥ
|
चिन्तायज्ञेषु
cintāyajñeṣu
|