Sanskrit tools

Sanskrit declension


Declension of चिन्तावती cintāvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चिन्तावती cintāvatī
चिन्तावत्यौ cintāvatyau
चिन्तावत्यः cintāvatyaḥ
Vocative चिन्तावति cintāvati
चिन्तावत्यौ cintāvatyau
चिन्तावत्यः cintāvatyaḥ
Accusative चिन्तावतीम् cintāvatīm
चिन्तावत्यौ cintāvatyau
चिन्तावतीः cintāvatīḥ
Instrumental चिन्तावत्या cintāvatyā
चिन्तावतीभ्याम् cintāvatībhyām
चिन्तावतीभिः cintāvatībhiḥ
Dative चिन्तावत्यै cintāvatyai
चिन्तावतीभ्याम् cintāvatībhyām
चिन्तावतीभ्यः cintāvatībhyaḥ
Ablative चिन्तावत्याः cintāvatyāḥ
चिन्तावतीभ्याम् cintāvatībhyām
चिन्तावतीभ्यः cintāvatībhyaḥ
Genitive चिन्तावत्याः cintāvatyāḥ
चिन्तावत्योः cintāvatyoḥ
चिन्तावतीनाम् cintāvatīnām
Locative चिन्तावत्याम् cintāvatyām
चिन्तावत्योः cintāvatyoḥ
चिन्तावतीषु cintāvatīṣu