| Singular | Dual | Plural |
Nominative |
चिन्तावती
cintāvatī
|
चिन्तावत्यौ
cintāvatyau
|
चिन्तावत्यः
cintāvatyaḥ
|
Vocative |
चिन्तावति
cintāvati
|
चिन्तावत्यौ
cintāvatyau
|
चिन्तावत्यः
cintāvatyaḥ
|
Accusative |
चिन्तावतीम्
cintāvatīm
|
चिन्तावत्यौ
cintāvatyau
|
चिन्तावतीः
cintāvatīḥ
|
Instrumental |
चिन्तावत्या
cintāvatyā
|
चिन्तावतीभ्याम्
cintāvatībhyām
|
चिन्तावतीभिः
cintāvatībhiḥ
|
Dative |
चिन्तावत्यै
cintāvatyai
|
चिन्तावतीभ्याम्
cintāvatībhyām
|
चिन्तावतीभ्यः
cintāvatībhyaḥ
|
Ablative |
चिन्तावत्याः
cintāvatyāḥ
|
चिन्तावतीभ्याम्
cintāvatībhyām
|
चिन्तावतीभ्यः
cintāvatībhyaḥ
|
Genitive |
चिन्तावत्याः
cintāvatyāḥ
|
चिन्तावत्योः
cintāvatyoḥ
|
चिन्तावतीनाम्
cintāvatīnām
|
Locative |
चिन्तावत्याम्
cintāvatyām
|
चिन्तावत्योः
cintāvatyoḥ
|
चिन्तावतीषु
cintāvatīṣu
|