Sanskrit tools

Sanskrit declension


Declension of चिन्तावत् cintāvat, n.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative चिन्तावत् cintāvat
चिन्तावती cintāvatī
चिन्तावन्ति cintāvanti
Vocative चिन्तावत् cintāvat
चिन्तावती cintāvatī
चिन्तावन्ति cintāvanti
Accusative चिन्तावत् cintāvat
चिन्तावती cintāvatī
चिन्तावन्ति cintāvanti
Instrumental चिन्तावता cintāvatā
चिन्तावद्भ्याम् cintāvadbhyām
चिन्तावद्भिः cintāvadbhiḥ
Dative चिन्तावते cintāvate
चिन्तावद्भ्याम् cintāvadbhyām
चिन्तावद्भ्यः cintāvadbhyaḥ
Ablative चिन्तावतः cintāvataḥ
चिन्तावद्भ्याम् cintāvadbhyām
चिन्तावद्भ्यः cintāvadbhyaḥ
Genitive चिन्तावतः cintāvataḥ
चिन्तावतोः cintāvatoḥ
चिन्तावताम् cintāvatām
Locative चिन्तावति cintāvati
चिन्तावतोः cintāvatoḥ
चिन्तावत्सु cintāvatsu