| Singular | Dual | Plural |
| Nominativo |
चिन्तावत्
cintāvat
|
चिन्तावती
cintāvatī
|
चिन्तावन्ति
cintāvanti
|
| Vocativo |
चिन्तावत्
cintāvat
|
चिन्तावती
cintāvatī
|
चिन्तावन्ति
cintāvanti
|
| Acusativo |
चिन्तावत्
cintāvat
|
चिन्तावती
cintāvatī
|
चिन्तावन्ति
cintāvanti
|
| Instrumental |
चिन्तावता
cintāvatā
|
चिन्तावद्भ्याम्
cintāvadbhyām
|
चिन्तावद्भिः
cintāvadbhiḥ
|
| Dativo |
चिन्तावते
cintāvate
|
चिन्तावद्भ्याम्
cintāvadbhyām
|
चिन्तावद्भ्यः
cintāvadbhyaḥ
|
| Ablativo |
चिन्तावतः
cintāvataḥ
|
चिन्तावद्भ्याम्
cintāvadbhyām
|
चिन्तावद्भ्यः
cintāvadbhyaḥ
|
| Genitivo |
चिन्तावतः
cintāvataḥ
|
चिन्तावतोः
cintāvatoḥ
|
चिन्तावताम्
cintāvatām
|
| Locativo |
चिन्तावति
cintāvati
|
चिन्तावतोः
cintāvatoḥ
|
चिन्तावत्सु
cintāvatsu
|