Sanskrit tools

Sanskrit declension


Declension of चिन्तितोपस्थिता cintitopasthitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्तितोपस्थिता cintitopasthitā
चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थिताः cintitopasthitāḥ
Vocative चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थिताः cintitopasthitāḥ
Accusative चिन्तितोपस्थिताम् cintitopasthitām
चिन्तितोपस्थिते cintitopasthite
चिन्तितोपस्थिताः cintitopasthitāḥ
Instrumental चिन्तितोपस्थितया cintitopasthitayā
चिन्तितोपस्थिताभ्याम् cintitopasthitābhyām
चिन्तितोपस्थिताभिः cintitopasthitābhiḥ
Dative चिन्तितोपस्थितायै cintitopasthitāyai
चिन्तितोपस्थिताभ्याम् cintitopasthitābhyām
चिन्तितोपस्थिताभ्यः cintitopasthitābhyaḥ
Ablative चिन्तितोपस्थितायाः cintitopasthitāyāḥ
चिन्तितोपस्थिताभ्याम् cintitopasthitābhyām
चिन्तितोपस्थिताभ्यः cintitopasthitābhyaḥ
Genitive चिन्तितोपस्थितायाः cintitopasthitāyāḥ
चिन्तितोपस्थितयोः cintitopasthitayoḥ
चिन्तितोपस्थितानाम् cintitopasthitānām
Locative चिन्तितोपस्थितायाम् cintitopasthitāyām
चिन्तितोपस्थितयोः cintitopasthitayoḥ
चिन्तितोपस्थितासु cintitopasthitāsu