| Singular | Dual | Plural |
Nominativo |
चिन्तितोपस्थिता
cintitopasthitā
|
चिन्तितोपस्थिते
cintitopasthite
|
चिन्तितोपस्थिताः
cintitopasthitāḥ
|
Vocativo |
चिन्तितोपस्थिते
cintitopasthite
|
चिन्तितोपस्थिते
cintitopasthite
|
चिन्तितोपस्थिताः
cintitopasthitāḥ
|
Acusativo |
चिन्तितोपस्थिताम्
cintitopasthitām
|
चिन्तितोपस्थिते
cintitopasthite
|
चिन्तितोपस्थिताः
cintitopasthitāḥ
|
Instrumental |
चिन्तितोपस्थितया
cintitopasthitayā
|
चिन्तितोपस्थिताभ्याम्
cintitopasthitābhyām
|
चिन्तितोपस्थिताभिः
cintitopasthitābhiḥ
|
Dativo |
चिन्तितोपस्थितायै
cintitopasthitāyai
|
चिन्तितोपस्थिताभ्याम्
cintitopasthitābhyām
|
चिन्तितोपस्थिताभ्यः
cintitopasthitābhyaḥ
|
Ablativo |
चिन्तितोपस्थितायाः
cintitopasthitāyāḥ
|
चिन्तितोपस्थिताभ्याम्
cintitopasthitābhyām
|
चिन्तितोपस्थिताभ्यः
cintitopasthitābhyaḥ
|
Genitivo |
चिन्तितोपस्थितायाः
cintitopasthitāyāḥ
|
चिन्तितोपस्थितयोः
cintitopasthitayoḥ
|
चिन्तितोपस्थितानाम्
cintitopasthitānām
|
Locativo |
चिन्तितोपस्थितायाम्
cintitopasthitāyām
|
चिन्तितोपस्थितयोः
cintitopasthitayoḥ
|
चिन्तितोपस्थितासु
cintitopasthitāsu
|