Sanskrit tools

Sanskrit declension


Declension of चिन्तिनी cintinī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative चिन्तिनी cintinī
चिन्तिन्यौ cintinyau
चिन्तिन्यः cintinyaḥ
Vocative चिन्तिनि cintini
चिन्तिन्यौ cintinyau
चिन्तिन्यः cintinyaḥ
Accusative चिन्तिनीम् cintinīm
चिन्तिन्यौ cintinyau
चिन्तिनीः cintinīḥ
Instrumental चिन्तिन्या cintinyā
चिन्तिनीभ्याम् cintinībhyām
चिन्तिनीभिः cintinībhiḥ
Dative चिन्तिन्यै cintinyai
चिन्तिनीभ्याम् cintinībhyām
चिन्तिनीभ्यः cintinībhyaḥ
Ablative चिन्तिन्याः cintinyāḥ
चिन्तिनीभ्याम् cintinībhyām
चिन्तिनीभ्यः cintinībhyaḥ
Genitive चिन्तिन्याः cintinyāḥ
चिन्तिन्योः cintinyoḥ
चिन्तिनीनाम् cintinīnām
Locative चिन्तिन्याम् cintinyām
चिन्तिन्योः cintinyoḥ
चिन्तिनीषु cintinīṣu