Sanskrit tools

Sanskrit declension


Declension of चिन्त्य cintya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्त्यः cintyaḥ
चिन्त्यौ cintyau
चिन्त्याः cintyāḥ
Vocative चिन्त्य cintya
चिन्त्यौ cintyau
चिन्त्याः cintyāḥ
Accusative चिन्त्यम् cintyam
चिन्त्यौ cintyau
चिन्त्यान् cintyān
Instrumental चिन्त्येन cintyena
चिन्त्याभ्याम् cintyābhyām
चिन्त्यैः cintyaiḥ
Dative चिन्त्याय cintyāya
चिन्त्याभ्याम् cintyābhyām
चिन्त्येभ्यः cintyebhyaḥ
Ablative चिन्त्यात् cintyāt
चिन्त्याभ्याम् cintyābhyām
चिन्त्येभ्यः cintyebhyaḥ
Genitive चिन्त्यस्य cintyasya
चिन्त्ययोः cintyayoḥ
चिन्त्यानाम् cintyānām
Locative चिन्त्ये cintye
चिन्त्ययोः cintyayoḥ
चिन्त्येषु cintyeṣu