Singular | Dual | Plural | |
Nominativo |
चिन्त्यः
cintyaḥ |
चिन्त्यौ
cintyau |
चिन्त्याः
cintyāḥ |
Vocativo |
चिन्त्य
cintya |
चिन्त्यौ
cintyau |
चिन्त्याः
cintyāḥ |
Acusativo |
चिन्त्यम्
cintyam |
चिन्त्यौ
cintyau |
चिन्त्यान्
cintyān |
Instrumental |
चिन्त्येन
cintyena |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्यैः
cintyaiḥ |
Dativo |
चिन्त्याय
cintyāya |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्येभ्यः
cintyebhyaḥ |
Ablativo |
चिन्त्यात्
cintyāt |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्येभ्यः
cintyebhyaḥ |
Genitivo |
चिन्त्यस्य
cintyasya |
चिन्त्ययोः
cintyayoḥ |
चिन्त्यानाम्
cintyānām |
Locativo |
चिन्त्ये
cintye |
चिन्त्ययोः
cintyayoḥ |
चिन्त्येषु
cintyeṣu |