Sanskrit tools

Sanskrit declension


Declension of चिन्त्या cintyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्त्या cintyā
चिन्त्ये cintye
चिन्त्याः cintyāḥ
Vocative चिन्त्ये cintye
चिन्त्ये cintye
चिन्त्याः cintyāḥ
Accusative चिन्त्याम् cintyām
चिन्त्ये cintye
चिन्त्याः cintyāḥ
Instrumental चिन्त्यया cintyayā
चिन्त्याभ्याम् cintyābhyām
चिन्त्याभिः cintyābhiḥ
Dative चिन्त्यायै cintyāyai
चिन्त्याभ्याम् cintyābhyām
चिन्त्याभ्यः cintyābhyaḥ
Ablative चिन्त्यायाः cintyāyāḥ
चिन्त्याभ्याम् cintyābhyām
चिन्त्याभ्यः cintyābhyaḥ
Genitive चिन्त्यायाः cintyāyāḥ
चिन्त्ययोः cintyayoḥ
चिन्त्यानाम् cintyānām
Locative चिन्त्यायाम् cintyāyām
चिन्त्ययोः cintyayoḥ
चिन्त्यासु cintyāsu