| Singular | Dual | Plural | |
| Nominative |
चिन्त्या
cintyā |
चिन्त्ये
cintye |
चिन्त्याः
cintyāḥ |
| Vocative |
चिन्त्ये
cintye |
चिन्त्ये
cintye |
चिन्त्याः
cintyāḥ |
| Accusative |
चिन्त्याम्
cintyām |
चिन्त्ये
cintye |
चिन्त्याः
cintyāḥ |
| Instrumental |
चिन्त्यया
cintyayā |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्याभिः
cintyābhiḥ |
| Dative |
चिन्त्यायै
cintyāyai |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्याभ्यः
cintyābhyaḥ |
| Ablative |
चिन्त्यायाः
cintyāyāḥ |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्याभ्यः
cintyābhyaḥ |
| Genitive |
चिन्त्यायाः
cintyāyāḥ |
चिन्त्ययोः
cintyayoḥ |
चिन्त्यानाम्
cintyānām |
| Locative |
चिन्त्यायाम्
cintyāyām |
चिन्त्ययोः
cintyayoḥ |
चिन्त्यासु
cintyāsu |