Singular | Dual | Plural | |
Nominativo |
चिन्त्या
cintyā |
चिन्त्ये
cintye |
चिन्त्याः
cintyāḥ |
Vocativo |
चिन्त्ये
cintye |
चिन्त्ये
cintye |
चिन्त्याः
cintyāḥ |
Acusativo |
चिन्त्याम्
cintyām |
चिन्त्ये
cintye |
चिन्त्याः
cintyāḥ |
Instrumental |
चिन्त्यया
cintyayā |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्याभिः
cintyābhiḥ |
Dativo |
चिन्त्यायै
cintyāyai |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्याभ्यः
cintyābhyaḥ |
Ablativo |
चिन्त्यायाः
cintyāyāḥ |
चिन्त्याभ्याम्
cintyābhyām |
चिन्त्याभ्यः
cintyābhyaḥ |
Genitivo |
चिन्त्यायाः
cintyāyāḥ |
चिन्त्ययोः
cintyayoḥ |
चिन्त्यानाम्
cintyānām |
Locativo |
चिन्त्यायाम्
cintyāyām |
चिन्त्ययोः
cintyayoḥ |
चिन्त्यासु
cintyāsu |