Sanskrit tools

Sanskrit declension


Declension of चिन्त्यसंग्रह cintyasaṁgraha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative चिन्त्यसंग्रहः cintyasaṁgrahaḥ
चिन्त्यसंग्रहौ cintyasaṁgrahau
चिन्त्यसंग्रहाः cintyasaṁgrahāḥ
Vocative चिन्त्यसंग्रह cintyasaṁgraha
चिन्त्यसंग्रहौ cintyasaṁgrahau
चिन्त्यसंग्रहाः cintyasaṁgrahāḥ
Accusative चिन्त्यसंग्रहम् cintyasaṁgraham
चिन्त्यसंग्रहौ cintyasaṁgrahau
चिन्त्यसंग्रहान् cintyasaṁgrahān
Instrumental चिन्त्यसंग्रहेण cintyasaṁgraheṇa
चिन्त्यसंग्रहाभ्याम् cintyasaṁgrahābhyām
चिन्त्यसंग्रहैः cintyasaṁgrahaiḥ
Dative चिन्त्यसंग्रहाय cintyasaṁgrahāya
चिन्त्यसंग्रहाभ्याम् cintyasaṁgrahābhyām
चिन्त्यसंग्रहेभ्यः cintyasaṁgrahebhyaḥ
Ablative चिन्त्यसंग्रहात् cintyasaṁgrahāt
चिन्त्यसंग्रहाभ्याम् cintyasaṁgrahābhyām
चिन्त्यसंग्रहेभ्यः cintyasaṁgrahebhyaḥ
Genitive चिन्त्यसंग्रहस्य cintyasaṁgrahasya
चिन्त्यसंग्रहयोः cintyasaṁgrahayoḥ
चिन्त्यसंग्रहाणाम् cintyasaṁgrahāṇām
Locative चिन्त्यसंग्रहे cintyasaṁgrahe
चिन्त्यसंग्रहयोः cintyasaṁgrahayoḥ
चिन्त्यसंग्रहेषु cintyasaṁgraheṣu