| Singular | Dual | Plural |
| Nominativo |
चिन्त्यसंग्रहः
cintyasaṁgrahaḥ
|
चिन्त्यसंग्रहौ
cintyasaṁgrahau
|
चिन्त्यसंग्रहाः
cintyasaṁgrahāḥ
|
| Vocativo |
चिन्त्यसंग्रह
cintyasaṁgraha
|
चिन्त्यसंग्रहौ
cintyasaṁgrahau
|
चिन्त्यसंग्रहाः
cintyasaṁgrahāḥ
|
| Acusativo |
चिन्त्यसंग्रहम्
cintyasaṁgraham
|
चिन्त्यसंग्रहौ
cintyasaṁgrahau
|
चिन्त्यसंग्रहान्
cintyasaṁgrahān
|
| Instrumental |
चिन्त्यसंग्रहेण
cintyasaṁgraheṇa
|
चिन्त्यसंग्रहाभ्याम्
cintyasaṁgrahābhyām
|
चिन्त्यसंग्रहैः
cintyasaṁgrahaiḥ
|
| Dativo |
चिन्त्यसंग्रहाय
cintyasaṁgrahāya
|
चिन्त्यसंग्रहाभ्याम्
cintyasaṁgrahābhyām
|
चिन्त्यसंग्रहेभ्यः
cintyasaṁgrahebhyaḥ
|
| Ablativo |
चिन्त्यसंग्रहात्
cintyasaṁgrahāt
|
चिन्त्यसंग्रहाभ्याम्
cintyasaṁgrahābhyām
|
चिन्त्यसंग्रहेभ्यः
cintyasaṁgrahebhyaḥ
|
| Genitivo |
चिन्त्यसंग्रहस्य
cintyasaṁgrahasya
|
चिन्त्यसंग्रहयोः
cintyasaṁgrahayoḥ
|
चिन्त्यसंग्रहाणाम्
cintyasaṁgrahāṇām
|
| Locativo |
चिन्त्यसंग्रहे
cintyasaṁgrahe
|
चिन्त्यसंग्रहयोः
cintyasaṁgrahayoḥ
|
चिन्त्यसंग्रहेषु
cintyasaṁgraheṣu
|