| Singular | Dual | Plural |
Nominative |
चिपिटनासा
cipiṭanāsā
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासाः
cipiṭanāsāḥ
|
Vocative |
चिपिटनासे
cipiṭanāse
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासाः
cipiṭanāsāḥ
|
Accusative |
चिपिटनासाम्
cipiṭanāsām
|
चिपिटनासे
cipiṭanāse
|
चिपिटनासाः
cipiṭanāsāḥ
|
Instrumental |
चिपिटनासया
cipiṭanāsayā
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासाभिः
cipiṭanāsābhiḥ
|
Dative |
चिपिटनासायै
cipiṭanāsāyai
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासाभ्यः
cipiṭanāsābhyaḥ
|
Ablative |
चिपिटनासायाः
cipiṭanāsāyāḥ
|
चिपिटनासाभ्याम्
cipiṭanāsābhyām
|
चिपिटनासाभ्यः
cipiṭanāsābhyaḥ
|
Genitive |
चिपिटनासायाः
cipiṭanāsāyāḥ
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासानाम्
cipiṭanāsānām
|
Locative |
चिपिटनासायाम्
cipiṭanāsāyām
|
चिपिटनासयोः
cipiṭanāsayoḥ
|
चिपिटनासासु
cipiṭanāsāsu
|